📞 Get free knowledge of Sanatan from our Sanatani Specialists. Call now +91 9667354266

Invoke the blessings of Lakshmi Mata

Chant the sacred verses of Shree Suktam ,and obtain the Blessings of Lakshmi Mata

Shree Suktam

Shree Suktam is a popular chalisa dedicated to Lakshmi Mata.Devotees sing this chalisa to invoke the blessings of Lakshmi Mata

हिन्दी

॥ वैभव प्रदाता श्री सूक्त ॥
हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥1॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥2॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥3॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥4॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥5॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥6॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥7॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥8॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥9॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥10॥
कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥11॥
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥12॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥13॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥14॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥15॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥16॥
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥17॥
अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥18॥
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥19॥
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥20॥
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥21॥
न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥22॥
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥23॥
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥24॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥25॥
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥26॥
लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥27॥
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥28॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥29॥
वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं त्वाम् ॥30॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥31॥
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥32॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥33॥
महालक्ष्मी च विद्महे विष्णुपत्नीं च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥34॥
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥35॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥36॥
य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नीं च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः ॥37॥

English

॥ Vaibhava Pradata Shree Sukta ॥

Harih Om Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam ।
Candraam Hirannmayiim Lakssmiim Jatavedo Ma Aavaha ॥1॥
Taam Ma Aavaha Jatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ॥2॥
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim ।
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ॥3॥
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim ।
Padme Sthitaam Padma-Varnnaam Taam-Iha-Upahvaye Shriyam ॥4॥
Candraam Prabhaasam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam ।
Taam Padminiim-Iim Sharannam-Aham Prapadye-Alakssmiir-Me Nashyataam Tvaam Vrnne ॥5॥
Aaditya-Varnne Tapasoa-Adhi-Jaato Vanaspatis-Tava Vrkssah-Atha Bilvah ।
Tasya Phalani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ॥6॥
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha ।
Praadurbhuutah-Asmi Raassttre-Asmin Kiirtim-Rddhim Dadaatu To Me ॥7॥
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham ।
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ॥8॥
Gandha-Dvaaraam Duraadharssam Nitya-Pussttaam Kariissinniim ।
Iishvariing Sarva-Bhuutaanaam Taam-Iha-Upahvaye Shriyam ॥9॥
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi ।
Pashuunaam Rupam-Annasya Mayi Shriih Shrayataam Yashah ॥10॥
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama ।
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ॥11॥
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe ।
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ॥12॥
Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim ।
Candraam Hirannmayiim Lakssmiim Jatavedo Ma Aavaha ॥13॥
Aardraam Yah Karinniim Yassttim Suvarnnam Hema-Maaliniim ।
Suuryaam Hirannmayiim Lakssmiim Jatavedo Ma Aavaha ॥14॥
Taam Ma Aavaha Jatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Prabhuutam Gaavo Daasyah-Ashvaan Vindeyam Puurussaan-Aham ॥15॥
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham ।
Suuktam Pancadasharcam Ca Shriikaamah Satatam Japet ॥16॥
Padma-Aanane Padma Uuruu Padma-Akssii Padma-Sambhave ।
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaami-Aham ॥17॥
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane ।
Dhanam To Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi To Me ॥18॥
Putra-Pautra Dhanam Dhaanyam Hasti-Ashva-Aadi-Gave Ratham ।
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ॥19॥
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh ।
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ॥20॥
Vainateya Somam Piba Somam Pibatu Vrtrahaa ।
Somam Dhanasya Somino Mahyam Dadaatu Sominah ॥21॥
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih ।
Bhavanti Krtpunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ॥22॥
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah ।
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ॥23॥
Padma-Priye Padmini Padma-Haste Padma-Aalaye Padma-Dalaayata-Akssi ।
Vishva-Priye Vissnnu Mano-Anukuule Tvat-Paada-Padmam Mayi Sannidhatsva ॥24॥
Yaa Saa Padma-Aasana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii ।
Gambhiiraa Varta-Naabhih Stanabhara Namita Shubhra Vastra-Uttariiyaa ॥25॥
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih ।
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ॥26॥
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaama-Iishvariim ।
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-Eka Diipa-Amkuraam ॥27॥
Shriimat-Manda-Kattaakssa-Labdha Vibhava Brahmaa-Indra-Ganggaadharaam ।
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ॥28॥
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii ।
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ॥29॥
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-Aasana-Sthaam ।
Baala-Aarka Kotti Pratibhaam Tri-Netraam Bhaje-Aham-Aadyaam Jagat-Iishvariim Tvaam ॥30॥
Sarva-Manggala-Maanggalye Shive Sarvaartha Saadhike ।
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ॥31॥
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe ।
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ॥32॥
Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam ।
Vissnnoh Priyasakhiim Deviim Namaamy-Achyuta-Vallabhaam ॥33॥
Mahaalakssmii Ca Vidmahe Vissnnu-Patniim Ca Dhiimahi ।
Tat-No Lakssmiih Pracodayaat ॥34॥
Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate ।
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirghamaayuh ॥35॥
Rnna-Roga-Aadi-Daaridrya-Paapa-Kssud-Apamrtyavah ।
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ॥36॥
Ya Evam Veda Om Mahaadevyai Ca Vidmahe Vissnnu-Patniim Ca Dhiimahi ।
Tat-No Lakssmiih Pracodayaat Om Shaantih Shaantih Shaantih ॥37॥

Explore More Stotram

we Helped thousand of people everyday with solutions they crave for.
error: Content is protected !!