📞 Get free knowledge of Sanatan from our Sanatani Specialists. Call now +91 9667354266
Bagalamukhi Mata arti
Dhanadalakshmi Stotram

Invoke the blessings of Lord vishnu

Chant the sacred verses of Parameshwara Stuti Stotram and obtain the Blessings of Lord vishnu

Parameshwara Stuti Stotram

Parameshwara Stuti Stotram , also known as Supreme God Stuti, Paramatma Stotra, Shiva Vishnu Stuti, is a popular stotram dedicated to Lord vishnu.Devotees invoke this stotram to invoke the blessings of Lord vishnu

हिन्दी

त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयं
प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः।
बहिस्तेभ्यः कृत्वा स्वपदशरणं मानय विभो
गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम्॥1॥
न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि च मां
त्वयानेके गुप्ता व्यसनमिति तेऽस्ति श्रुतिपथे।
अतो मामुद्धर्तुं घटय मयि दृष्टि सुविमलां
न रिक्तां मे याच्ञां स्वजनरत कर्तुं भव हरे॥2॥
कदाहं भो स्वामिन्नियतमनसा त्वां हृदि
भजन्नभद्रे संसारे ह्यनवरतदुःखेऽतिविरसः।
लभेयं तां शान्तिं परममुनिभिर्या ह्यधिगता
दयां कृत्वा मे त्वं वितर परशान्तिं भवहर॥3॥
विधाता चेद्विश्वं सृजति सृजतां मे शुभकृतिं
विधुश्चेत्पाता मावतु जनिमृतेर्दुःखजलधेः।
हरः संहर्ता संहरतु मम शोकं सजनकं
यथाहं मुक्तः स्यां किमपि तु तथा ते विदधताम्॥4॥
अहं ब्रह्मानन्दस्त्वमपि च तदाख्यः सुविदित
स्ततोऽहं भिन्नो नो कथमपि भवत्तः श्रुतिदृशा।
तथा चेदानीं त्वं त्वयि मम विभेदस्य जननीं
स्वमायां संवार्य प्रभव मम भेदं निरसितुम्॥5॥
कदाहं हे स्वामिञ्जनिमृतिमयं दुःखनिबिडं
भवं हित्वा सत्येऽनवरतसुखे स्वात्मवपुषि।
रमे तस्मिन्नित्यं निखिलमुनयो ब्रह्मरसिका
रमन्ते यस्मिंस्ते कृतसकलकृत्या यतिवरा॥6॥
पठन्त्येके शास्त्रं निगममपरे तत्परतया
यजन्त्यन्ये त्वां वै ददति च पदार्थांस्तव हितान्।
अहं तु स्वामिंस्ते शरणमगमं संसृतिभयाद्यथा
ते प्रीतिः स्याद्धितकर तथा त्वं कुरु विभो॥7॥
अहं ज्योतिर्नित्यो गगनमिव तृप्तः सुखमयः
श्रुतौ सिद्धोऽद्वैतः कथमपि न भिन्नोऽस्मि विधुतः।
इति ज्ञाते तत्त्वे भवति च परः संसृतिलया
दतस्तत्त्वज्ञानं मयि सुघटयेस्त्वं हि कृपया॥8॥
अनादौ संसारे जनिमृतिमये दुःखितमना
मुमुक्षुः सन्कश्चिद्भजति हि गुरुं ज्ञानपरमम्।
ततो ज्ञात्वा यं वै तुदति न पुनः क्लेशनिवहै
भजेऽहं तं देवं भवति च परो यस्य भजनात्॥9॥
विवेको वैराग्यो न च शमदमाद्याः षडपरे
मुमुक्षा मे नास्ति प्रभवति कथं ज्ञानममलम्।
अतः संसाराब्धेस्तरणसरणिं मामुपदिशन्
स्वबुद्धिं श्रौतीं मे वितर भगवंस्त्वं हि कृपया॥10॥
कदाहं भो स्वामिन्निगममतिवेद्यं शिवमयं
चिदानन्दं नित्यं श्रुतिहृतपरिच्छेदनिवहम्।
त्वमर्थाभिन्नं त्वामभिरम इहात्मन्यविरतं
मनीषामेवं मे सफलय वदान्य स्वकृपया॥11॥
यदर्थं सर्वं वै प्रियमसुधनादि प्रभवति
स्वयं नान्यार्थो हि प्रिय इति च वेदे प्रविदितम्।
स आत्मा सर्वेषां जनिमृतिमतां वेदगदित
स्ततोऽहं तं वेद्यं सततममलं यामि शरणम्॥12॥
मया त्यक्तं सर्वं कथमपि भवेत्स्वात्मनि मतिस्त्वदीया
माया मां प्रति तु विपरीतं कृतवती।
ततोऽहं किं कुर्यां न हि मम मतिः क्वापि चरति
दयां कृत्वा नाथ स्वपदशरणं देहि शिवदम्॥13॥
नगा दैत्या: कीशा भवजलधिपारं हि गमितास्त्वया
चान्ये स्वामिन्किमिति समयेऽस्मिञ्छयितवान्।
न हेलां त्वं कुर्यास्त्वयि निहितसर्वे मयि विभो
न हि त्वाहं हित्वा कमपि शरणं चान्यमगमम्॥14॥
अनन्ताद्या विज्ञा न गुणजलधेस्तेऽन्तमगमन्नतः
न पारं यायात्तव गुणगणानां कथमयम्।
गुणवद्धि त्वां जनिमृतिहरं याति परमां
गतिं योगिप्राप्यामिति मनसि बुद्ध्वाहमनवम्॥15॥

English

Tvamekah Shuddhoasi Tvayi Nigamabaha Malamayam
Prapanchcham Pashyanti Bhramaparavashah Papaniratah।
Bahistebhyah Kritva Svapadasharanam Manaya Vibho
Gajendre Drishtam Te Sharanada Vandanyam Svapadadam॥1॥
Na Srishteste Haniryadi Hi Kripayatoavasi Cha Mam
Tvayaneka Gupta Vyasanamiti Testi Kshrutipathe।
Ato Mamuddhartum Ghataya Mayi Drishti Suvimalam
Na Riktam Me Yachchnam Svajanarata Kartum Bhava Hare॥2॥
Kadaham Bho Swaminniyatamanasa Tvam Hradi
Bhajannbhadre Sansare Hyanavaratah-dukhetivirasah।
Labheyam Tam Santim Paramamunibhirya Hyadhigata
Dayam Kritva Mai Tvam Vitara Parasantim Bhavahara॥3॥
Vidhata Chedvisvam Srijati Srijatam Mai Shubhakritim
Vidhushchetpata Mavatu Janimritedurh-khajaladheh।
Harah Sanharta Sanharatu Mama Shokam Sajanakam
Yathaham Muktah Syam Kimapi Tu Tatha Te Vidadhatam॥4॥
Aham Brahmananda-stavamapi Cha Tadakhyah Suvidita
Statoham Bhinno No Kathamapi Bhavattah Kshrutidrisa।
Tatha Chedanim Tvam Tvayi Mama Vibhedasya Jananim
Svamayam Samvarya Prabhava Mama Bhedam Nirasitum॥5॥
Kadaham He Swaminjanimritimayam Dukhanibidam
Bhavam Hitva Satyenavaratasukhe Svatmavapushi।
Rame Tasminnityam Nikhilamunayo Brahmarasika
Ramante Yasmimaste Kritasakala-kritya Yativarah॥6॥
Padantyeke Sastram Nigamamapare Tatparataya
Yajantyanye Tvam Vai Dadati Cha Padarthamstva Hitanah।
Ahan Tu Svamimste Sharanamagamam Sansritibhayadyatha
Te Pritih Syaddhitakara Tatha Tvam Kuru Vibho॥7॥
Aham Jyotirnityo Gaganamiva Traptah Sukhamaya
Srutau Siddhodvaitah Kathamapi Na Bhinnosima Vidhutah।
Iti Gyate Tattve Bhavati Cha Parah Sansratilaya
Datastatthagnanam Mayi Sughatayestvam Hi Kripaya॥8॥
Anadau Sansare Janimritamaye Dukhitamana
Mumukshuh Sankashchaddhajati Hi Gurum Gyanaparamam।
Tato Gyatva Yam Vai Tudati Na Punah Kleshanivahai
Bharjeham Tam Devam Bhavati Cha Paro Yasya Bhajanat॥9॥
Viveko Vairagyo Na Cha Shamadamadyah Shadapare
Mumuksha Mai Nasti Prabhavati Katham Gyanamamalam।
Atah Sansarabdhesta-ranasaranim Mamupadisan
Svabudhim Kshrautim Me Vitara Bhagavanstvam Hi Kripaya॥10॥
Kadaham Bho Svaminnigama-mativedyam Shivamayam
Chidanandam Nityam Ksrutihrata-parichcheda-nivaham।
Tvamarthabhinnam Tvamabhirama Ihatmanyaviratam
Maneshamevam Me Saphalaya Vadanya Svakripaya॥11॥
Yadartham Sarvam Vai Priyamasudhanadi Prabhavati
Svayam Nanyartho Hi Priya Iti Cha Vede Praviditam।
Sa Atma Sarvesham Janimritimatam Vedagadita
Statoham Tam Vedyam Satatamamalam Yami Sharanam॥12॥
Maya Tyattkam Sarvam Kadamapi Bhavetsvatmani Matistvadiya
Maya Mama Prati Tu Vipritam Kritavati।
Tatoham Kim Kuryam Na Hi Mama Matih Kvapi Charati
Dayam Kritva Natha Svapadasharanam Dehi Shivadam॥13॥
Naga Daityah Kisa Bhavajaladhiparam Hi Gatimastvaya
Chanye Svaminkimiti Samayesmi-chchhayitvan।
Na Helam Tvam Kuyarstvayi Nihitasarve Mayi Vibho
Na Hi Tvaham Hitva Kamapi Sharanam Chanyamagamam॥14॥
Anantadya Vigya Na Gunajaladheste-anatamagamannatah
Na Param Yayattava Gunagananam Kathamayam।
Grinanyavaddhi Tvam Janimritaram Yati Paramam
Gatim Yogiprapyamiti Manasi Budadhvaha-manavam॥15॥
॥ Iti Shrimanmaiktikaramodasinashishya Brahamanandavirachitam
Parameshwarastuti Stotram Sampurnam ॥

Explore More Stotram

we Helped thousand of people everyday with solutions they crave for.