📞 Get free knowledge of Sanatan from our Sanatani Specialists. Call now +91 9667354266
Bagalamukhi Mata arti
Dhanadalakshmi Stotram

Invoke the blessings of Lakshmi Mata

Chant the sacred verses of Kanakadhara Stotram and obtain the Blessings of Lakshmi Mata

Kanakadhara Stotram

Kanakadhara Stotram , also known as Kanak Dhara Stotram, Shankara Kanakadhara Stotram, Kanakadhara Devi Stotram, is a popular stotram dedicated to Lakshmi Mata.Devotees invoke this stotram to invoke the blessings of Lakshmi Mata

हिन्दी

अङ्गं हरेः पुलकभूषणमाश्रयन्तीभृङ्गाङ्गनेव मुकुलाभरणं तमालम्।
अङ्गीकृताऽखिल-विभूतिरपाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः॥1॥
मुग्धा मुहुर्विदधती वदने मुरारेःप्रेमत्रपा-प्रणहितानि गताऽऽगतानि।
मालादृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसम्भवायाः॥2॥
विश्वामरेन्द्रपद-वीभ्रमदानदक्षआनन्द-हेतुरधिकं मुरविद्विषोऽपि।
ईषन्निषीदतु मयि क्षणमीक्षणर्द्धमिन्दीवरोदर-सहोदरमिन्दिरायाः॥3॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दआनन्दकन्दमनिमेषमनङ्गतन्त्रम्।
आकेकरस्थित-कनीनिकपक्ष्मनेत्रंभूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः॥4॥
बाह्वन्तरे मधुजितः श्रित कौस्तुभे याहारावलीव हरिनीलमयी विभाति।
कामप्रदा भगवतोऽपि कटाक्षमाला,कल्याणमावहतु मे कमलालयायाः॥5॥
कालाम्बुदाळि-ललितोरसि कैटभारे-धाराधरे स्फुरति या तडिदङ्गनेव।
मातुः समस्तजगतां महनीयमूर्ति-भद्राणि मे दिशतु भार्गवनन्दनायाः॥6॥
प्राप्तं पदं प्रथमतः किल यत् प्रभावान्माङ्गल्यभाजि मधुमाथिनि मन्मथेन।
मय्यापतेत्तदिह मन्थर-मीक्षणार्धंमन्दाऽलसञ्च मकरालय-कन्यकायाः॥7॥
दद्याद् दयानुपवनो द्रविणाम्बुधारामस्मिन्नकिञ्चन विहङ्गशिशौ विषण्णे।
दुष्कर्म-घर्ममपनीय चिराय दूरंनारायण-प्रणयिनी नयनाम्बुवाहः॥8॥
इष्टाविशिष्टमतयोऽपि यया दयार्द्र दृष्ट्यात्रिविष्टपपदं सुलभं लभन्ते।
दृष्टिः प्रहृष्ट-कमलोदर-दीप्तिरिष्टांपुष्टिं कृषीष्ट मम पुष्करविष्टरायाः॥9॥
गीर्देवतेति गरुडध्वजभामिनीतिशाकम्भरीति शशिशेखर-वल्लभेति।
सृष्टि-स्थिति-प्रलय-केलिषु संस्थितायैतस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै॥10॥
श्रुत्यै नमोऽस्तु नमस्त्रिभुवनैक-फलप्रसूत्यैरत्यै नमोऽस्तु रमणीय गुणाश्रयायै।
शक्त्यै नमोऽस्तु शतपत्र निकेतनायैपुष्ट्यै नमोऽस्तु पुरुषोत्तम-वल्लभायै॥11॥
नमोऽस्तु नालीक-निभाननायैनमोऽस्तु दुग्धोदधि-जन्मभूत्यै।
नमोऽस्तु सोमामृत-सोदरायैनमोऽस्तु नारायण-वल्लभायै॥12॥
नमोऽस्तु हेमाम्बुजपीठिकायैनमोऽस्तु भूमण्डलनायिकायै।
नमोऽस्तु देवादिदयापरायैनमोऽस्तु शार्ङ्गायुधवल्लभायै॥13॥
नमोऽस्तु देव्यै भृगुनन्दनायैनमोऽस्तु विष्णोरुरसि स्थितायै।
नमोऽस्तु लक्ष्म्यै कमलालयायैनमोऽस्तु दामोदरवल्लभायै॥14॥
नमोऽस्तु कान्त्यै कमलेक्षणायैनमोऽस्तु भूत्यै भुवनप्रसूत्यै।
नमोऽस्तु देवादिभिरर्चितायैनमोऽस्तु नन्दात्मजवल्लभायै॥15॥
सम्पत्कराणि सकलेन्द्रिय-नन्दनानिसाम्राज्यदान विभवानि सरोरुहाक्षि।
त्वद्-वन्दनानि दुरिताहरणोद्यतानिमामेव मातरनिशं कलयन्तु नान्यत्॥16॥
यत्कटाक्ष-समुपासनाविधिःसेवकस्य सकलार्थसम्पदः।
सन्तनोति वचनाऽङ्गमानसैःस्त्वां मुरारि-हृदयेश्वरीं भजे॥17॥
सरसिज-निलये सरोजहस्तेधवळतरांशुक-गन्ध-माल्यशोभे।
भगवति हरिवल्लभे मनोज्ञेत्रिभुवन-भूतिकरि प्रसीद मह्यम्॥18॥
दिग्घस्तिभिः कनककुम्भमुखावसृष्टस्वर्वाहिनीविमलचारु-जलप्लुताङ्गीम्।
प्रातर्नमामि जगतां जननीमशेषलोकाधिराजगृहिणीम मृताब्धिपुत्रीम्॥19॥
कमले कमलाक्षवल्लभेत्वं करुणापूर-तरङ्गितैरपाङ्गैः।
अवलोकय मामकिञ्चनानांप्रथमं पात्रमकृत्रिमं दयायाः॥20॥
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहंत्रयीमयीं त्रिभुवनमातरं रमाम्।
गुणाधिका गुरुतरभाग्यभागिनोभवन्ति ते भुविबुधभाविताशयाः॥21॥

English

Angam Hareh Pulakabhushana-mashrayantiBhringanganeva Mukulabharanam Tamalam।
Angikritakhila-vibhutirapangalilaMangalyadaastu Mama Mangaladevatayah॥1॥
Mugdha Muhurvidadhati Vadane MurarehPrematrapa-pranahitani Gatagatani।
Maladrishormadhukariva Mahotpale YaSa Me Shriyam Dishatu Sagarasambhavayah॥2॥
Vishvamarendrapada-vibhramadanadakshaAnanda-Heturadhikam Muravidvishoapi।
Ishannishidatu Mayi Kshanamikshanarddha-mindivarodara-sahodaramindirayah॥3॥
Amilitakshamadhigamya Muda MukundaAnandakanda-manimeshamanangatantram।
Akekarasthita-kaninikapakshmanetramBhutyai Bhavenmama Bhujangashayanganayah॥4॥
Bahvantare Madhujitah Shrita Kaustubhe YaHaravaliva Harinilamayi Vibhati।
Kamaprada Bhagavatoapi Katakshamala,Kalyanamavahatu Me Kamalalayayah॥5॥
Kalambudali-lalitorasi Kaitabhare-Dharadhare Sphurati Ya Tadidanganeva।
Matuh Samastajagatam Mahaniyamurti-Bhadrani Me Dishatu Bhargavanandanayah॥6॥
Praptam Padam Prathamatah Kila Yat PrabhavanMangalyabhaji Madhumathini Manmathena।
Mayyapatettadiha Manthara-MikshanardhamMandalaasancha Makaralaya-Kanyakayah॥7॥
Dadyad Dayanupavano Dravinambudhara-masminnakinchana Vihangashishau Vishanne।
Dushkarma-dharmamapaniya Chiraya DuramNarayana-Pranayini Nayanambuvahah॥8॥
Ishtavishishtamatayoapi Yaya Dayardra DrishtyaTrivishtapapadam Sulabham Labhante।
Drishtih Prahrishta-Kamalodara-DiptirishtamPushtim Krishishta Mama Pushkaravishtarayah॥9॥
Girdevateti GarudadhvajabhaminitiShakambhariti Shashishekhara-Vallabheti।
Srishti-Sthiti-Pralaya-Kelishu SansthitayaiTasyai Namastribhuvanaika-gurostarunyai॥10॥
Shrutyai Namoastu Namastribhuvanaika-phalaprasutyaiRatyai Namoastu Ramaniya Gunashrayayai।
Shaktyai Namoastu Shatapatra NiketanayaiPushtayai Namoastu Purushottama-vallabhayai॥11॥
Namoastu Nalika-nibhananayaiNamoastu Dugdhodadhi-janmabhutyai।
Namoastu Somamrita-sodarayaiNamoastu Narayana-vallabhayai॥12॥
Namoastu HemambujapithikayaiNamoastu Bhumandalanayikayai।
Namoastu DevadidayaparayaiNamoastu Shangaryudhavallabhayai॥13॥
Namoastu Devyai BhrigunandanayaiNamoastu Vishnorurasi Sthitayai।
Namoastu Lakshmyai KamalalayayaiNamoastu Damodaravalllabhayai॥14॥
Namoastu Kantyai KamalekshanayaiNamoastu Bhutyai Bhuvanaprasutyai।
Namoastu DevadibhirarchitayaiNamoastu Nandatmajavallabhayai॥15॥
Sampatkarani Sakalendriya-nandananiSamrajyadana Vibhavani Saroruhakshi।
Tvad-vandanani DuritaharanodyataniMameva Mataranisham Kalayantu Nanyat॥16॥
Yatkataksha-samupasanavidhihSevakasya Sakalarthasampadah।
Santanoti VachanangamanasaihStvam Murari-hridayeshvarim Bhaje॥17॥
Sarasija-nilaye SarojahasteDhavalataranshuka-gandha-malyashobhe।
Bhagavati Harivallabhe ManojneTribhuvana-bhutikari Prasida Mahyam॥18॥
Digghastibhih Kanakakumbha-mukhavasrishtaSvarvahinivimalacharu-jalaplutangim।
Pratarnamami Jagatam JananimasheshaLokadhiraja-grihinima Mritabdhiputrim॥19॥
Kamale kamalakshavallabheTvam Karunapura-tarangitairapangaih।
Avalokaya MamakinchnanamPrathamam Patramakritrimam Dayayah॥20॥
Stuvanti Ye StutibhiramibhiranvahamTrayimayim Tribhuvanamataram Ramam।
Gunadhika Gurutara-bhagyabhaginoBhavanti Te Bhuvibudhabha-vitashayah॥21॥

Explore More Stotram

we Helped thousand of people everyday with solutions they crave for.