Invoke the blessings of Goddess Durga
Durga Rigvedoktam Devi Suktam
Durga Rigvedoktam Devi Suktam is a popular stotram dedicated to Goddess Durga.Devotees invoke this stotram to invoke the blessings of Goddess Durga
हिन्दी
॥ विनियोगः ॥
ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,
सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,
द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः,
देवीमाहात्म्यपाठे विनियोगः।*
॥ ध्यानम् ॥
ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥*
॥ देवीसूक्तम्* ॥
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥1॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते॥2॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्य्यावेशयन्तीम्॥3॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम्।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि॥4॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥5॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश॥6॥
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे।
ततो वि तिष्ठे भुवनानु विश्वो-तामूं द्यां वर्ष्मणोप स्पृशामि॥7॥
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा।
परो दिवा पर एना पृथिव्यैतावती महिना संबभूव*॥8॥
॥ इति ऋग्वेदोक्तं देवीसूक्तम् समाप्तं ॥
English
॥ Viniyogah ॥
Om Ahamityashtarchasya Suktasya Vagambhrini Rishih,
Sachchitsukhatmakah Sarvagatah Paramatma Devata,
Dvitiyaya Richo Jagati, Shishtanam Trishtup Chhandah,
Devimahatmyapathe Viniyogah।*
॥ Dhyanam ॥
Om Sinhastha Shashishekhara Marakataprakhyaishchaturbhirbhujaih
Shankham Chakradhanuhsharanshcha Dadhati Netraistribhih Shobhita।
Amuktangadaharakankanaranatkanchiranannupura
Durga Durgatiharini Bhavatu No Ratnollasatkundala॥*
॥ Devisuktam* ॥
Om Aham Rudrebhirvasubhishcharamyahamadityairuta Vishvadevaih।
Aham Mitravarunobha Bibharmyahamindragni Ahamashvinobha॥1॥
Aham Somamahanasam Bibharmyaham Tvashtaramuta Pushanam Bhagam।
Aham Dadhami Dravinam Havishmate Supravye Yajamanaya Sunvate॥2॥
Aham Rashtri Sangamani Vasunam Chikitushi Prathama Yajniyanam।
Tam Bha Deva Vyadadhuh Purutra Bhuristhatram Bhuryyaveshayantim॥3॥
Maya So Annamatti Yo Vipashyati Yah Praniti Ya Im Shrinotyuktam।
Amantavo Mam Ta Upa Kshiyanti Shrudhi Shruta Shraddhivam Te Vadami॥4॥
Ahameva Svayamidam Vadami Jushtam Devebhiruta Manushebhih।
Yam Kamaye Tam Tamugram Krinomi Tam Brahmanam Tamrishim Tam Sumedham॥5॥
Aham Rudraya Dhanura Tanomi Brahmadvishe Sharave Hantava U।
Aham Janaya Samadam Krinomyaham Dyavaprithivi A Vivesha॥6॥
Aham Suve Pitaramasya Murdhanmama Yonirapsvantah Samudre।
Tato Vi Tishthe Bhuvananu Vishvo-tamum Dyam Varshmanopa Sprishami॥7॥
Ahameva Vata Iva Pravamyarabhamana Bhuvanani Vishva।
Paro Diva Para Ena Prithivyaitavati Mahina Sambabhuva*॥8॥
॥ Iti Rigvedoktam Devisuktam Samaptam ॥