📞 Get free knowledge of Sanatan from our Sanatani Specialists. Call now +91 9667354266

Invoke the blessings of Goddess Durga

Chant the sacred verses of Devi Aparadha Kshamapana Stotram and obtain the Blessings of Goddess Durga

Devi Aparadha Kshamapana Stotram

Devi Aparadha Kshamapana Stotram , also known as Devi Apology Stotra, Aparadh Kshama Stotra, Devi Kshamapana Stotra, is a popular stotram dedicated to Goddess Durga.Devotees invoke this stotram to invoke the blessings of Goddess Durga

हिन्दी

॥ अथ देव्यपराधक्षमापनस्तोत्रम् ॥
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥2॥
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥3॥
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥4॥
परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम्॥5॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ॥6॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्॥7॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः॥8॥
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव॥9॥
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति॥10॥
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम्॥11॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु॥12॥
॥ इति श्रीशङ्कराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम् ॥

English

॥ Atha Devyaparadhakshamapanastotram ॥
Na Mantram No Yantram Tadapi Cha Na Jane Stutimaho
Na Chahvanam Dhyanam Tadapi Cha Na Jane Stutikathah।
Na Jane Mudraste Tadapi Cha Na Jane Vilapanam
Param Jane Matastvadanusaranam Kleshaharanam॥1॥
Vidherajnanena Dravinavirahenalasataya
Vidheyashakyatvattava Charanayorya Chyutirabhut।
Tadetat Kshantavyam Janani Sakaloddharini Shive
Kuputro Jayeta Kvachidapi Kumata Na Bhavati॥2॥
Prithivyam Putraste Janani Bahavah Santi Saralah
Param Tesham Madhye Viralataraloaham Tava Sutah।
Madiyoayam Tyagah Samuchitamidam No Tava Shive
Kuputro Jayeta Kvachidapi Kumata Na Bhavati॥3॥
Jaganmatarmatastava Charanaseva Na Rachita
Na Va Dattam Devi Dravinamapi Bhuyastava Maya।
Tathapi Tvam Sneham Mayi Nirupamam Yatprakurushe
Kuputro Jayeta Kvachidapi Kumata Na Bhavati॥4॥
Parityakta Deva Vividhavidhasevakulataya
Maya Panchashiteradhikamapanite Tu Vayasi।
Idanim Chenmatastava Yadi Kripa Napi Bhavita
Niralambo Lambodarajanani Kam Yami Sharanam॥5॥
Shvapako Jalpako Bhavati Madhupakopamagira
Niratanko Ranko Viharati Chiram Kotikanakaih।
Tavaparne Karne Vishati Manuvarne Phalamidam
Janah Ko Janite Janani Japaniyam Japavidhau॥6॥
Chitabhasmalepo Garalamashanam Dikpatadharo
Jatadhari Kanthe Bhujagapatihari Pashupatih।
Kapali Bhutesho Bhajati Jagadishaikapadavim
Bhavani Tvatpanigrahanaparipatiphalamidam॥7॥
Na Mokshasyakanksha Bhavavibhavavanchhapi Cha Na Me
Na Vijnanapeksha Shashimukhi Sukhechchhapi Na Punah।
Atastvam Sanyache Janani Jananam Yatu Mama Vai
Mridani Rudrani Shiva Shiva Bhavaniti Japatah॥8॥
Naradhitasi Vidhina Vividhopacharaih
Kim Rukshachintanaparairna Kritam Vachobhih।
Shyame Tvameva Yadi Kinchana Mayyanathe
Dhatse Kripamuchitamamba Param Tavaiva॥9॥
Apatsu Magnah Smaranam Tvadiyam
Karomi Durge Karunarnaveshi।
Naitachchhathatvam Mama Bhavayethah
Kshudhatrisharta Jananim Smaranti॥10॥
Jagadamba Vichitramatra Kim Paripurna Karunasti Chenmayi।
Aparadhaparamparaparam Na Hi Mata Samupekshate Sutam॥11॥
Matsamah Pataki Nasti Papaghni Tvatsama Na Hi।
Evam Jnatva Mahadevi Yathayogyam Tatha Kuru॥12॥
॥ Iti Shrishankaracharyavirachitam Devyaparadhakshamapanastotram Sampurnam ॥

Explore More Stotram

we Helped thousand of people everyday with solutions they crave for.
error: Content is protected !!