📞 Get free knowledge of Sanatan from our Sanatani Specialists. Call now +91 9667354266
Bagalamukhi Mata arti
Dhanadalakshmi Stotram

Invoke the blessings of Saraswati Mata

Chant the sacred verses of Agastya Saraswati Stotram and obtain the Blessings of Saraswati Mata

Agastya Saraswati Stotram

Agastya Saraswati Stotram , also known as Agastya Krit Saraswati Stotram, Sage Agastya Saraswati Stotram, Saraswati Vandana, is a popular stotram dedicated to Saraswati Mata.Devotees invoke this stotram to invoke the blessings of Saraswati Mata

हिन्दी

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥1॥
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥2॥
सुरासुरसेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥3॥
सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।
घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥4॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥5॥
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।
शशिधरे सर्वयोगे नमो नमः ॥6॥
नित्यानन्दे निराधारे निष्कलायै नमो नमः ।
विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥7॥
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥8॥
मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः ।
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥9॥ मनो मणिमहायोगे वागीश्वरि नमो नमः ।
वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥10॥
वेदायै वेदरूपायै वेदान्तायै नमो नमः ।
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥11॥
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।
सम्पन्नायै कुमार्यै च सर्वज्ञे नमो नमः ॥12॥
योगानार्य उमादेव्यै योगानन्दे नमो नमः ।
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥13॥
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ।
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥14॥
अणुरूपे महारूपे विश्वरूपे नमो नमः ।
अणिमाद्यष्टसिद्ध्यायै आनन्दायै नमो नमः ॥15॥
ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः ।
नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥16॥
पद्मदा पद्मवंशा च पद्मरूपे नमो नमः ।
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥17॥
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥18॥
कमलाकरपुष्पा च कामरूपे नमो नमः ।
कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥19॥
सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते ।
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥20॥
इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् ।
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशणम् ॥21॥ ॥

English

Yaa Kunda-Indu-Tussaara-Haara-Dhavalaa Yaa Shubhra-Vastra-Aavrtaa Yaa Viinnaa-Vara-Danndda-Mannddita-Karaa Yaa Shveta-Padma-Aasanaa ।
Yaa Brahmaa-Achyuta-Shankara-Prabhrtibhir-Devaih Sadaa Puujitaa Saa Maam Paatu Sarasvati Bhagavatii Nihshessa-Jaaddya-Apahaa ॥1॥
Dorbhiryuktaa Caturbhih Sphattika-Manni-Nibhair-Akssamaalaan-Dadhaanaa Hastenaikena Padmam Sitamapi Ca Shukam Pustakam Ca-Aperanna ।
Bhaasaa Kunda-Indu-Shangkha-Sphattika-Manni-Nibhaa Bhaasamaana-Asamaanaa Saa Me Vaag-Devata-Yam Nivasatu Vadane Sarvadaa Suprasannaa ॥2॥
Sura-Asura-Sevita-Paada-Pangkajaa Kare Viraajat-Kamaniiya-Pustakaa ।
Virin.ci-Patnii Kamala-Aasana-Sthitaa Sarasvatii Nrtyatu Vaaci Me Sadaa ॥3॥
Sarasvatii Sarasija-Kesara-Prabhaa Tapasvinii Sita-Kamala-Aasana-Priyaa ।
Ghana-Stanii Kamala-Vilolalocanaa Manasvinii Bhavatu Vara-Prasaadinii ॥4॥
Sarasvatii Namastubhyam Vara-De Kaama-Ruupinni ।
Vidya-Arambham Karissyaami Siddhir-Bhavatu Me Sadaa ॥5॥
Sarasvatii Namastubhyam Sarva-Devi Namo Namah ।
Shaanta-Ruupe Shashi-Dhare Sarva-Yoge Namo Namah ॥6॥
Nitya-Aanande Nira-Adhaare Nisskalaayai Namo Namah ।
Vidyaa-Dhare Vishaala-Akssi Shuddha-Jnyaane Namo Namah ॥7॥
Shuddha-Sphattika-Ruupaayai Suukssma-Ruupe Namo Namah ।
Shabdabrahmi Catur-Haste Sarva-Siddhyai Namo Namah ॥8॥
Mukta-Alangkrta-Sarva-Anggyai Muula-Adhaare Namo Namah ।
Muula-Mantra-Svaruupaayai Muula-Shaktyai Namo Namah ॥9॥
Mano Manni-Mahaa-Yoge Vaag-Iishvari Namo Namah ।
Vaagbhyai Vara-Da-Hastaayai Varadaayai Namo Namah ॥10॥
Vedaayai Veda-Ruupaayai Vedaantaayai Namo Namah ।
Gunna-Dossa-Vivarjinyai Gunna-Diiptyai Namo Namah ॥11॥
Sarva-Jnyaane Sada-Aanande Sarva-Ruupe Namo Namah ।
Sampannaayai Kumaaryai Ca Sarvajnye Namo Namah ॥12॥
Yogaan-Aarya Umaa-Devyai Yoga-Anande Namo Namah ।
Divya-Jnyaana Tri-Netraayai Divya-Muurtyai Namo Namah ॥13॥
Ardha-Candra-Jattaa-Dhaari Candra-Bimbe Namo Namah ।
Candra-Aditya-Jattaa-Dhaari Candra-Bimbe Namo Namah ॥14॥
Annu-Ruupe Mahaa-Ruupe Vishva-Ruupe Namo Namah ।
Annima-Ady-Asstta-Siddhyaayai Aanandaayai Namo Namah ॥15॥
Jnyaana-Vijnyaana-Ruupaayai Jnyaana-Muurte Namo Namah ।
Naanaa-Shaastra-Svaruupaayai Naanaa-Ruupe Namo Namah ॥16॥
Padma-Daa Padma-Vamshaa Ca Padma-Ruupe Namo Namah ।
Paramesstthyai Paraa-Muurtyai Namaste Paapa-Naashini ॥17॥
Mahaa-Devyai Mahaakaalyai Mahaalakssmyai Namo Namah ।
Brahma-Vissnnu-Shivaayai Ca Brahmanaaryai Namo Namah ॥18॥
Kamala-Aakara-Pusspaa Ca Kaama-Ruupe Namo Namah ।
Kapaali Karma-Diiptaayai Karma-Daayai Namo Namah ॥19॥ Saayam Praatah Patthen-Nityam Ssann-Maasaat Siddhir-Ucyate । Cora-Vyaaghra-Bhayam Na-Asti Patthataam Shrnnvataam-Api ॥20॥
Ittham Sarasvatii-Stotram Agastya-Muni-Vaacakam ।
Sarva-Siddhi-Karam Nrrnnaam Sarva-Paapa-Prannaashannam ॥21॥ ॥

Explore More Stotram

we Helped thousand of people everyday with solutions they crave for.