Invoke the blessings of Lord Surya
Shri Surya Ashtakam
Shri Surya Mandala Ashtakam is a popular Ashtakam dedicated to Lord Surya.Devotees Chant this Ashtakam to invoke the blessings of Lord Surya
हिन्दी
॥ श्रीसूर्यमण्डलाष्टकम् ॥
नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे।
त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनारायणशङ्करात्मने॥1॥
यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं तीव्रमनादिरूपम्।
दारिद्र्यदुःखक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥2॥
यन्मण्डलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनमुक्तिकोविदम्।
तं देवदेवं प्रणमामि सूर्यंपुनातु मां तत्सवितुर्वरेण्यम्॥3॥
यन्मण्डलं ज्ञानघनं त्वगम्यंत्रैलोक्यपूज्यं त्रिगुणात्मरूपम्।
समस्ततेजोमयदिव्यरूपंपुनातु मां तत्सवितुर्वरेण्यम्॥4॥
यन्मण्डलं गूढमतिप्रबोधंधर्मस्य वृद्धिं कुरुते जनानाम्।
यत्सर्वपापक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥5॥
यन्मण्डलं व्याधिविनाशदक्षंयदृग्यजुः सामसु संप्रगीतम्।
प्रकाशितं येन च भूर्भुवः स्वःपुनातु मां तत्सवितुर्वरेण्यम्॥6॥
यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः।
यद्योगिनो योगजुषां च संघाःपुनातु मां तत्सवितुर्वरेण्यम्॥7॥
यन्मण्डलं सर्वजनेषु पूजितंज्योतिश्च कुर्यादिह मर्त्यलोके।
यत्कालकल्पक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥8॥
यन्मण्डलं विश्वसृजांप्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम्।
यस्मिञ्जगत्संहरतेऽखिलचपुनातु मां तत्सवितुर्वरेण्यम्॥9॥
यन्मण्डलं सर्वगतस्य विष्णोरात्मापरं धाम विशुद्धतत्त्वम्।
सूक्ष्मान्तरैर्योगपथानुगम्यंपुनातु मां तत्सवितुर्वरेण्यम्॥10॥
यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः।
यन्मण्डलं वेदविदः स्मरन्तिपुनातु मां तत्सवितुर्वरेण्यम्॥11॥
यन्मण्डलं वेदविदोपगीतंयद्योगिनां योगपथानुगम्यम्।
तत्सर्ववेदं प्रणमामि सूर्यंपुनातु मां तत्सवितुर्वरेण्यम्॥12॥
मण्डलाष्टतयं पुण्यंयः पठेत्सततं नरः।
सर्वपापविशुद्धात्मासूर्यलोके महीयते॥13॥
॥ इति श्रीमदादित्यहृदये मण्डलाष्टकं सम्पूर्णम् ॥
English
॥ Shri Surya Mandala Ashtakam ॥
Namah Savitre JagadekachakshusheJagatprasutisthitinashahetave।
Trayimayaya TrigunatmadharineViranchi-narayana-shankaratmane॥1॥
Yanmandalam Diptikaram VishalamRatnaprabham Tivramanadirupam।
Daridryaduhkha-kshayakaranam ChaPunatu Mam Tatsaviturvarenyam॥2॥
Yanmandalam Devaganaih SupujitamVipraih Stutam Bhavanamuktikovidam।
Tam Devadevam Pranamami SuryamPunatu Mam Tatsaviturvarenyam॥3॥
Yanmandalam Gyanaghanam TvagamyamTrailokyapujyam Trigunatmarupam।
SamastatejomayadivyarupamPunatu Mam Tatsaviturvarenyam॥4॥
Yanmandalam GudhamatiprabodhamDharmasya Vriddhim Kurute Jananam।
Yatsarvapapakshayakarnam ChaPunatu Mam Tatsaviturvarenyam॥5॥
Yanmandalam VyadhivinashadakshamYadrigyajuh Samasu Sampragitam।
Prakashitam Yena Cha Bhurbhuvah SvahPunatu Mam Tatsaviturvarenyam॥6॥
Yanmandalam Vedavido VadantiGayanti Yachcharanasiddhasanghah।
Yadyogino Yogajusham Cha SanghahPunatu Mam Tatsaviturvarenyam॥7॥
Yanmandalam Sarvajaneshu PujitamJyotishcha Kuryadiha Martyaloke।
Yatkalakalpakshayakaranam ChaPunatu Mam Tatsaviturvarenyam॥8॥
Yanmandalam VishvasrijamPrasiddhamutpattira-kshapralayapragalbham।
YasminjagatsanharateakhilachaPunatu Mam Tatsaviturvarenyam॥9॥
Yanmandalam Sarvagatasya VishnoratmaParam Dhama Vishuddhatattvam।
SukshmantarairyogapathanugamyamPunatu Mam Tatsaviturvarenyam॥10॥
Yanmandalam Vedavido VadantiGayanti Yachcharanasiddhasanghah।
Yanmandalam Vedavidah SmarantiPunatu Mam Tatsaviturvarenyam॥11॥
Yanmandalam VedavidopagitamYadyoginam Yogapathanugamyam।
Tatsarvavedam Pranamami SuryamPunatu Mam Tatsaviturvarenyam॥12॥
Mandalashtatayam PunyamYah Pathetsatatam Narah।
SarvapapavishuddhatmaSuryaloke Mahiyate॥13॥
॥ Iti Shrimadadityahridaye Mandalashtakam Sampurnam ॥