📞 Get free knowledge of Sanatan from our Sanatani Specialists. Call now +91 9667354266

Invoke the blessings of Goddess Durga

Chant the sacred verses of Durga Keelaka Stotram and obtain the Blessings of Goddess Durga

Durga Keelaka Stotram

Durga Keelaka Stotram , also known as Keelaka Stotra, Durga Key Stotra, Keelak Devi Stotra, is a popular stotram dedicated to Goddess Durga.Devotees invoke this stotram to invoke the blessings of Goddess Durga

हिन्दी

ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः,
श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।
ॐ नमश्चण्डिकायै॥
मार्कण्डेय उवाच
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥1॥
सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥2॥
सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥3॥
न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्॥4॥
समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥5॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम्॥6॥
सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः॥7॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थंरुपेण कीलेन महादेवेन कीलितम्॥8॥
यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः॥9॥
न चैवाप्यटतस्तस्य भयं क्वापीह जायते।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्॥10॥
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः॥11॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्॥12॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्॥13॥
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः।
शत्रुहानिःपरो मोक्षः स्तूयते सा न किं जनैः॥14॥
॥ इति देव्याः कीलकस्तोत्रं सम्पूर्णम् ॥

English

Om Asya Shrikilakamantrasya Shiva Rishih,Anushtup Chhandah,
Shri Mahasaraswati Devata,Shri Jagadambaprityartham Saptashatipathangatvena Jape Viniyogah।
Om Namashchandikayai॥
Markandeya Uvacha
Om Vishuddhajnanadehaya Trivedidivyachakshushe।
Shreyahpraptinimittaya Namah Somardhadharine॥1॥
Sarvametadvijaniyanmantranamabhikilakam।
Soapi Kshemamavapnoti Satatam Japyatatparah॥2॥
Siddhyantyuchchatanadini Vastuni Sakalanyapi।
Etena Stuvatam Devi Stotramatrena Siddhyati॥3॥
Na Mantro Naushadham Tatra Na Kinchidapi Vidyate।
Vina Japyena Siddhyeta Sarvamuchchatanadikam॥4॥
Samagranyapi Siddhyanti Lokashankamimam Harah।
Kritva Nimantrayamasa Sarvamevamidam Shubham॥5॥
Stotram Vai Chandikayastu Tachcha Guptam Chakara Sah।
Samaptirna Cha Punyasya Tam Yathavanniyantranam॥6॥
Soapi Kshemamavapnoti Sarvamevam Na Sanshayah।
Krishnayam Va Chaturdashyamashtamyam Va Samahitah॥7॥
Dadati Pratigrihnati Nanyathaisha Prasidati।
Itthanrupena Kilena Mahadevena Kilitam॥8॥
Yo Nishkilam Vidhayainam Nityam Japati Sansphutam।
Sa Siddhah Sa Ganah Soapi Gandharvo Jayate Narah॥9॥
Na Chaivapyatatastasya Bhayam Kvapiha Jayate।
Napamrityuvasham Yati Mrito Mokshamavapnuyat॥10॥
Jnatva Prarabhya Kurvita Na Kurvano Vinashyati।
Tato Jnatvaiva Sampannamidam Prarabhyate Budhaih॥11॥
Saubhagyadi Cha Yatkinchid Drishyate Lalanajane।
Tatsarvam Tatprasadena Tena Japyamidam Shubham॥12॥
Shanaistu Japyamaneasmin Stotre Sampattiruchchakaih।
Bhavatyeva Samagrapi Tatah Prarabhyameva Tat॥13॥
Aishvaryam Yatprasadena Saubhagyarogyasampadah।
Shatruhanihparo Mokshah Stuyate Sa Na Kim Janaih॥14॥
॥ Iti Devyah Kilakastotram Sampurnam ॥

Explore More Stotram

we Helped thousand of people everyday with solutions they crave for.
error: Content is protected !!