Invoke the blessings of Lord Shiva
Shiva Manasa Puja Stotram
Shiva Manasa Puja Stotram , also known as Shiva Mental Worship Stotra, Shiv Manas Pujan, Shiva Dhyana Stotra, is a popular stotram dedicated to Lord Shiva.Devotees invoke this stotram to invoke the blessings of Lord Shiva
हिन्दी
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥1॥
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम्।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु॥2॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो॥3॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्॥4॥
करचरणकृतं वाक्कायजं कर्मजं वा।
श्रवणनयनजं वा मानसं वापराधम्।
विदितमविदितं वा सर्वमेतत्क्षमस्व।
जय जय करुणाब्धे श्रीमहादेवशम्भो॥5॥
English
Ratnaih Kalpitamasanam Himajalaih Snanam Cha Divyambaram
Nanaratnavibhushitam Mrigamadamodankitam Chandanam।
Jatichampakabilvapatrarachitam Pushpam Cha Dhupam Tatha
Dipam Deva Dayanidhe Pashupate Hritkalpitam Grihyatam॥1॥
Sauvarne Navaratnakhandarachite Patre Ghritam Payasam
Bhakshyam Panchavidham Payodadhiyutam Rambhaphalam Panakam।
Shakanamayutam Jalam Ruchikaram Karpurakhandojjvalam
Tambulam Manasa Maya Virachitam Bhaktya Prabho Svikuru॥2॥
Chhatram Chamarayoryugam Vyajanakam Chadarshakam Nirmalam
Vinabherimridangakahalakala Gitam Cha Nrityam Tatha।
Sashtangam Pranatih Stutirbahuvidha Hyetatsamastam Maya
Sankalpena Samarpitam Tava Vibho Pujam Grihana Prabho॥3॥
Atma Tvam Girija Matih Sahacharah Pranah Shariram Griham
Puja Te Vishayopabhogarachana Nidra Samadhisthitih।
Sancharah Padayoh Pradakshinavidhih Stotrani Sarva Giro
Yadyatkarma Karomi Tattadakhilam Shambho Tavaradhanam॥4॥
Karacharanakritam Vakkayajam Karmajam Va।
Shravananayanajam Va Manasam Vaparadham।
Viditamaviditam Va Sarvametatkshamasva।
Jaya Jaya Karunabdhe Shrimahadevashambho॥5॥